हिंदी

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।

संक्षेप में उत्तर

उत्तर

हिन्दीभाषया - वचन बोलने से सभी प्रसन्न होते हैं, अतः मनुष्य को मधुर वचन बोलने में कृपणता नहीं बरतनी चाहिए।

आङ्ग्लभाषया -As sweet words propitiate all people, one should not become miser in the expression of words in benevolence (i.e. sweet words).

shaalaa.com
सूक्तिमौक्तिकम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सूक्तिमौक्तिकम् - अभ्यासः [पृष्ठ ३६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 4. (ख) | पृष्ठ ३६

संबंधित प्रश्न

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?


जन्तवः केन विधिना तुष्यन्ति?


सज्जनानां मैत्री कीदृशी भवति?


सरोवराणां हानिः कदा भवति?


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत- 

‘क’ स्तम्भः  ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः  (1)  खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग)  दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

सः सदैव प्रियवाक्यं वदति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 अहं परोपकाराय कार्यं करोमि ।


वृक्षाः स्वयं कानि न खादन्ति?


का पुरा लघ्वी भवति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

खलानाम् मैत्री आरम्भगुर्वी भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×