हिंदी

सरोवराणां हानिः कदा भवति? - Sanskrit

Advertisements
Advertisements

प्रश्न

सरोवराणां हानिः कदा भवति?

एक पंक्ति में उत्तर

उत्तर

सरोवराणां हानिः मरालैः सह विप्रयोगेन भवति।

shaalaa.com
सूक्तिमौक्तिकम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सूक्तिमौक्तिकम् - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 2. (ङ) | पृष्ठ ३५

संबंधित प्रश्न

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?


जन्तवः केन विधिना तुष्यन्ति?


सज्जनानां मैत्री कीदृशी भवति?


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत- 

‘क’ स्तम्भः  ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः  (1)  खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग)  दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

नद्यः आस्वाद्यतोयाः सन्ति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

सः सदैव प्रियवाक्यं वदति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 


कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।


कुत्र दरिद्रता न भवेत् ?


वृक्षाः स्वयं कानि न खादन्ति?


का पुरा लघ्वी भवति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

खलानाम् मैत्री आरम्भगुर्वी भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×