हिंदी

कुत्र दरिद्रता न भवेत् ? - Sanskrit

Advertisements
Advertisements

प्रश्न

कुत्र दरिद्रता न भवेत् ?

एक शब्द/वाक्यांश उत्तर

उत्तर

प्रियवाक्यपदाने ।

shaalaa.com
सूक्तिमौक्तिकम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सूक्तिमौक्तिकम् - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 1. (ग) | पृष्ठ ३५

संबंधित प्रश्न

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


सज्जनानां मैत्री कीदृशी भवति?


सरोवराणां हानिः कदा भवति?


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत- 

‘क’ स्तम्भः  ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः  (1)  खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग)  दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

नद्यः आस्वाद्यतोयाः सन्ति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 अहं परोपकाराय कार्यं करोमि ।


वित्ततः क्षीणः किदृशः भवति ?


कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।


वृक्षाः स्वयं कानि न खादन्ति?


का पुरा लघ्वी भवति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×