हिंदी

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम् - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-

विकल्प

  • श्रूयताम्

  • अवधार्यताम्

  • धनवताम्

  • क्षम्यताम्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

धनवताम्।

shaalaa.com
सूक्तिमौक्तिकम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सूक्तिमौक्तिकम् - अभ्यासः [पृष्ठ ३६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 5. (ग) | पृष्ठ ३६

संबंधित प्रश्न

सज्जनानां मैत्री कीदृशी भवति?


सरोवराणां हानिः कदा भवति?


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत- 

‘क’ स्तम्भः  ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः  (1)  खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग)  दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

नद्यः आस्वाद्यतोयाः सन्ति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


वित्ततः क्षीणः किदृशः भवति ?


कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।


कुत्र दरिद्रता न भवेत् ?


वृक्षाः स्वयं कानि न खादन्ति?


का पुरा लघ्वी भवति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×