English

सरोवराणां हानिः कदा भवति? - Sanskrit

Advertisements
Advertisements

Question

सरोवराणां हानिः कदा भवति?

One Line Answer

Solution

सरोवराणां हानिः मरालैः सह विप्रयोगेन भवति।

shaalaa.com
सूक्तिमौक्तिकम्
  Is there an error in this question or solution?
Chapter 5: सूक्तिमौक्तिकम् - अभ्यासः [Page 35]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 2. (ङ) | Page 35

RELATED QUESTIONS

‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत- 

‘क’ स्तम्भः  ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः  (1)  खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग)  दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

सः सदैव प्रियवाक्यं वदति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 अहं परोपकाराय कार्यं करोमि ।


वृक्षाः स्वयं कानि न खादन्ति?


का पुरा लघ्वी भवति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

खलानाम् मैत्री आरम्भगुर्वी भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×