English

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।

Answer in Brief

Solution

हिन्दीभाषया - वचन बोलने से सभी प्रसन्न होते हैं, अतः मनुष्य को मधुर वचन बोलने में कृपणता नहीं बरतनी चाहिए।

आङ्ग्लभाषया -As sweet words propitiate all people, one should not become miser in the expression of words in benevolence (i.e. sweet words).

shaalaa.com
सूक्तिमौक्तिकम्
  Is there an error in this question or solution?
Chapter 5: सूक्तिमौक्तिकम् - अभ्यासः [Page 36]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 4. (ख) | Page 36

RELATED QUESTIONS

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?


सज्जनानां मैत्री कीदृशी भवति?


सरोवराणां हानिः कदा भवति?


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

सः सदैव प्रियवाक्यं वदति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


वित्ततः क्षीणः किदृशः भवति ?


कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।


कुत्र दरिद्रता न भवेत् ?


वृक्षाः स्वयं कानि न खादन्ति?


का पुरा लघ्वी भवति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

खलानाम् मैत्री आरम्भगुर्वी भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×