Advertisements
Advertisements
Question
अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?
Solution
अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्तव्यम्।
APPEARS IN
RELATED QUESTIONS
जन्तवः केन विधिना तुष्यन्ति?
सरोवराणां हानिः कदा भवति?
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत-
‘क’ स्तम्भः | ‘ख’ स्तम्भः | ||
(क) | आस्वाद्यतोयाः | (1) | खलानां मैत्री |
(ख) | गुणयुक्तः | (2) | सज्जनानां मैत्री |
(ग) | दिनस्य पूर्वार्द्धभिन्ना | (3) | नद्यः |
(घ) | दिनस्य परार्द्धभिन्ना | (4) | दरिद्रः |
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
नद्यः आस्वाद्यतोयाः सन्ति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
सः सदैव प्रियवाक्यं वदति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
त्वं परेषां प्रतिकूलानि न समाचरसि ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
ते वृत्तं यत्नेन संरक्षन्ति।
कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।
कुत्र दरिद्रता न भवेत् ?
वृक्षाः स्वयं कानि न खादन्ति?
का पुरा लघ्वी भवति।
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
वृक्षाः फलं न खादन्ति।
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
खलानाम् मैत्री आरम्भगुर्वी भवति।