Advertisements
Advertisements
Question
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
वृक्षाः फलं न खादन्ति।
Solution
के फलं न खादन्ति?
APPEARS IN
RELATED QUESTIONS
अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?
सज्जनानां मैत्री कीदृशी भवति?
सरोवराणां हानिः कदा भवति?
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
नद्यः आस्वाद्यतोयाः सन्ति ।
वित्ततः क्षीणः किदृशः भवति ?
कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।
वृक्षाः स्वयं कानि न खादन्ति?
का पुरा लघ्वी भवति।
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
वित्ततः क्षीणः हतः भवति ।
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
खलानाम् मैत्री आरम्भगुर्वी भवति।