Advertisements
Advertisements
Question
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
नद्यः आस्वाद्यतोयाः सन्ति ।
Solution
नद्य आस्वाधतोयाः सन्तु।
APPEARS IN
RELATED QUESTIONS
यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
जन्तवः केन विधिना तुष्यन्ति?
सज्जनानां मैत्री कीदृशी भवति?
सरोवराणां हानिः कदा भवति?
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
सः सदैव प्रियवाक्यं वदति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
त्वं परेषां प्रतिकूलानि न समाचरसि ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
ते वृत्तं यत्नेन संरक्षन्ति।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
अहं परोपकाराय कार्यं करोमि ।
वित्ततः क्षीणः किदृशः भवति ?
कुत्र दरिद्रता न भवेत् ?
वृक्षाः स्वयं कानि न खादन्ति?
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।