English

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत- नद्यः आस्वाद्यतोयाः सन्ति । - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

नद्यः आस्वाद्यतोयाः सन्ति ।

One Line Answer

Solution

नद्य आस्वाधतोयाः सन्तु

shaalaa.com
सूक्तिमौक्तिकम्
  Is there an error in this question or solution?
Chapter 5: सूक्तिमौक्तिकम् - अभ्यासः [Page 36]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 7. (क) | Page 36

RELATED QUESTIONS

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


जन्तवः केन विधिना तुष्यन्ति?


सज्जनानां मैत्री कीदृशी भवति?


सरोवराणां हानिः कदा भवति?


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

सः सदैव प्रियवाक्यं वदति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 अहं परोपकाराय कार्यं करोमि ।


वित्ततः क्षीणः किदृशः भवति ?


कुत्र दरिद्रता न भवेत् ?


वृक्षाः स्वयं कानि न खादन्ति?


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×