English

का पुरा लघ्वी भवति। - Sanskrit

Advertisements
Advertisements

Question

का पुरा लघ्वी भवति।

One Word/Term Answer

Solution

सज्जनमैत्री।

shaalaa.com
सूक्तिमौक्तिकम्
  Is there an error in this question or solution?
Chapter 5: सूक्तिमौक्तिकम् - अभ्यासः [Page 35]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 1. (ङ) | Page 35

RELATED QUESTIONS

अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?


सज्जनानां मैत्री कीदृशी भवति?


सरोवराणां हानिः कदा भवति?


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

नद्यः आस्वाद्यतोयाः सन्ति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 अहं परोपकाराय कार्यं करोमि ।


वृक्षाः स्वयं कानि न खादन्ति?


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

खलानाम् मैत्री आरम्भगुर्वी भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×