Advertisements
Advertisements
प्रश्न
का पुरा लघ्वी भवति।
उत्तर
सज्जनमैत्री।
APPEARS IN
संबंधित प्रश्न
यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
जन्तवः केन विधिना तुष्यन्ति?
सरोवराणां हानिः कदा भवति?
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
सः सदैव प्रियवाक्यं वदति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
त्वं परेषां प्रतिकूलानि न समाचरसि ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
ते वृत्तं यत्नेन संरक्षन्ति।
वित्ततः क्षीणः किदृशः भवति ?
कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।
कुत्र दरिद्रता न भवेत् ?
वृक्षाः स्वयं कानि न खादन्ति?
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
वित्ततः क्षीणः हतः भवति ।