मराठी

का पुरा लघ्वी भवति। - Sanskrit

Advertisements
Advertisements

प्रश्न

का पुरा लघ्वी भवति।

एक शब्द/वाक्यांश उत्तर

उत्तर

सज्जनमैत्री।

shaalaa.com
सूक्तिमौक्तिकम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: सूक्तिमौक्तिकम् - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 1. (ङ) | पृष्ठ ३५

संबंधित प्रश्‍न

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


जन्तवः केन विधिना तुष्यन्ति?


सरोवराणां हानिः कदा भवति?


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

सः सदैव प्रियवाक्यं वदति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


वित्ततः क्षीणः किदृशः भवति ?


कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।


कुत्र दरिद्रता न भवेत् ?


वृक्षाः स्वयं कानि न खादन्ति?


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×