मराठी

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- आरम्भगुर्वी क्षयिणी क्रमेणलघ्वी पुरा वृद्धिमती च पश्चात्।दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।छायेव मैत्री खलसज्जनानाम्।। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।

थोडक्यात उत्तर

उत्तर

हिन्दीभाषया -दुष्टों और सज्जनों की मित्रता में अंतर स्पष्ट करते हुए आचार्य भर्तहरि कहते हैं कि जिस प्रकार छाया दिन के आरम्भ में बडी होती है तथा धीरे-धीरे छोटी होती जाती है। उसी प्रकार दुष्टों की मित्रता पहले गहरी होती है और धीरे-धीरे कम होती जाती है। इसके विपरीत जिस प्रकार दोपहर में छाया छोटी होती है, धीरे-धीरे बढ़ती है, इसी प्रकार सज्जनों की मित्रता पहले कम तथा धीरे-धीरे दूसरे के गुण-स्वभाव आदि समझकर बढ़ती है।

आङ्ग्लभाषया - Acharya Bhartrhari differentiates between the friendship of a wicked and that of a gentleman–Just as the shadow is big in the morning but becomes small at the noon similar is the friendship of the wicked that swings high in the beginning but shortly it decreases. However, friendship of the gentlemen appears meagre first but it increases gradually by understanding the qualities of the friend. It happens as the shadow is small in the beginning of the second half of the day (i.e. noon) but slowly it increases till the befall of the night.

shaalaa.com
सूक्तिमौक्तिकम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: सूक्तिमौक्तिकम् - अभ्यासः [पृष्ठ ३६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 4. (क) | पृष्ठ ३६

संबंधित प्रश्‍न

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?


जन्तवः केन विधिना तुष्यन्ति?


सरोवराणां हानिः कदा भवति?


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत- 

‘क’ स्तम्भः  ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः  (1)  खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग)  दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

नद्यः आस्वाद्यतोयाः सन्ति ।


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 


अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 अहं परोपकाराय कार्यं करोमि ।


वित्ततः क्षीणः किदृशः भवति ?


कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।


वृक्षाः स्वयं कानि न खादन्ति?


का पुरा लघ्वी भवति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

खलानाम् मैत्री आरम्भगुर्वी भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×