मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 5 - सूक्तिमौक्तिकम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 5 - सूक्तिमौक्तिकम् - Shaalaa.com
Advertisements

Solutions for Chapter 5: सूक्तिमौक्तिकम्

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 35 - 36]

NCERT solutions for Sanskrit - Shemushi Class 9 5 सूक्तिमौक्तिकम् अभ्यासः [Pages 35 - 36]

एकपदेन उत्तरं लिखत –

अभ्यासः | Q 1. (क) | Page 35

वित्ततः क्षीणः किदृशः भवति ?

अभ्यासः | Q 1. (ख) | Page 35

कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।

अभ्यासः | Q 1. (ग) | Page 35

कुत्र दरिद्रता न भवेत् ?

अभ्यासः | Q 1. (घ) | Page 35

वृक्षाः स्वयं कानि न खादन्ति?

अभ्यासः | Q 1. (ङ) | Page 35

का पुरा लघ्वी भवति।

अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 35

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?

अभ्यासः | Q 2. (ख) | Page 35

अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?

अभ्यासः | Q 2. (ग) | Page 35

जन्तवः केन विधिना तुष्यन्ति?

अभ्यासः | Q 2. (घ) | Page 35

सज्जनानां मैत्री कीदृशी भवति?

अभ्यासः | Q 2. (ङ) | Page 35

सरोवराणां हानिः कदा भवति?

अभ्यासः | Q 3 | Page 35

‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत- 

‘क’ स्तम्भः  ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः  (1)  खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग)  दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः
अभ्यासः | Q 4. (क) | Page 36

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।

अभ्यासः | Q 4. (ख) | Page 36

अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।

अभ्यासः | Q 5. (क) | Page 36

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-

  • वक्तव्यम्

  • कर्त्तव्यम्

  • सर्वस्वम्

  • हन्तव्यम्

अभ्यासः | Q 5. (ख) | Page 36

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 

  • यत्नेन

  • वचने

  • प्रियवाक्यप्रदानेन

  • मरालेन

अभ्यासः | Q 5. (ग) | Page 36

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-

  • श्रूयताम्

  • अवधार्यताम्

  • धनवताम्

  • क्षम्यताम्

अभ्यासः | Q 5. (घ) | Page 36

अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-

  • जन्तवः

  • नद्यः

  • विभूतयः

  • परितः

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

अभ्यासः | Q 6. (क) | Page 36

स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।

अभ्यासः | Q 6. (ख) | Page 36

स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।

अभ्यासः | Q 6. (ग) | Page 36

स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।

अभ्यासः | Q 6. (घ) | Page 36

स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

खलानाम् मैत्री आरम्भगुर्वी भवति।

अभ्यासः | Q 7. (क) | Page 36

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

नद्यः आस्वाद्यतोयाः सन्ति ।

अभ्यासः | Q 7. (ख) | Page 36

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

सः सदैव प्रियवाक्यं वदति ।

अभ्यासः | Q 7. (ग) | Page 36

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 

अभ्यासः | Q 7. (घ) | Page 36

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

ते वृत्तं यत्नेन संरक्षन्ति। 

अभ्यासः | Q 7. (ङ) | Page 36

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 अहं परोपकाराय कार्यं करोमि ।

Solutions for 5: सूक्तिमौक्तिकम्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 5 - सूक्तिमौक्तिकम् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 5 - सूक्तिमौक्तिकम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 5 (सूक्तिमौक्तिकम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 5 सूक्तिमौक्तिकम् are सूक्तिमौक्तिकम्.

Using NCERT Sanskrit - Shemushi Class 9 solutions सूक्तिमौक्तिकम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, सूक्तिमौक्तिकम् Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×