मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 9 - सिकतासेतुः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 9 - सिकतासेतुः - Shaalaa.com
Advertisements

Solutions for Chapter 9: सिकतासेतुः

Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 67 - 69]

NCERT solutions for Sanskrit - Shemushi Class 9 9 सिकतासेतुः अभ्यासः [Pages 67 - 69]

एकपदेन उत्तरं लिखत –

अभ्यासः | Q 1. (क) | Page 67

क: बाल्ये विद्यां न अधीतवान्?

अभ्यासः | Q 1. (ख) | Page 67

तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?

अभ्यासः | Q 1. (ग) | Page 67

 मकरालये कः शिलाभिः सेतुं बबन्ध?

अभ्यासः | Q 1. (घ) | Page 67

मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?

अभ्यासः | Q 1. (ङ) | Page 67

पुरुषः सिकताभिः किं करोति?

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखित –

अभ्यासः | Q 2. (क) | Page 67

अनधीतः तपोदत्तः के: गर्हितोऽभवत्?

अभ्यासः | Q 2. (ख) | Page 67

तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?

अभ्यासः | Q 2. (ग) | Page 67

तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?

अभ्यासः | Q 2. (घ) | Page 67

तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?

अभ्यासः | Q 2. (ङ) | Page 67

अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?

अभ्यासः | Q 3. (क) | Page 67

भिन्नवर्गीयं पदं चिनुत –

  • निःश्वस्य

  • चिन्तय

  • विमृश्य

  • उपेत्य

अभ्यासः | Q 3. (ख) | Page 67

भिन्नवर्गीयं पदं चिनुत –

  • विश्वसिमि

  • पश्यामि

  • करिष्यामि

  • अभिलषामि

अभ्यासः | Q 3. (ग) | Page 67

भिन्नवर्गीयं पदं चिनुत –

  • तपोभिः

  • दुर्बुद्धिः

  • सिकताभिः

  • कुटुम्बिभिः

अभ्यासः | Q 4. (क) (i) | Page 67

 रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 अलमलं तव श्रमेण।

अभ्यासः | Q 4. (क) (ii) | Page 67

रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।

अभ्यासः | Q 4. (क) (iii) | Page 67

रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 चिन्तितं भवता न वा।

अभ्यासः | Q 4. (क) (iv) | Page 67

रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।

अभ्यासः | Q 4. (क) (v) | Page 67

रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

भवद्भिः उन्मीलितं मे नयनयुगलम्।

अभ्यासः | Q 4. (ख) (i) | Page 67

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः  कम्
 हा विधे। किमिदं मया कृतम्? ______ ______
अभ्यासः | Q 4. (ख) (ii) | Page 67

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______
अभ्यासः | Q 4. (ख) (iii) | Page 67

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भोस्तपस्विन्! कथं माम् उपरुणत्सि। ______ ______
अभ्यासः | Q 4. (ख) (iv) | Page 68

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______
अभ्यासः | Q 4. (ख) (v) | Page 68

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______
अभ्यासः | Q 5. (क) | Page 68

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।

अभ्यासः | Q 5. (ख) | Page 68

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।

अभ्यासः | Q 5. (ग) | Page 68

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।

अभ्यासः | Q 5. (घ) | Page 68

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।

अभ्यासः | Q 5. (ङ) | Page 68

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।

अभ्यासः | Q 5. (च) | Page 68

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।

उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

अभ्यासः | Q 6. (क) | Page 68

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______
अभ्यासः | Q 6. (ख) | Page 68

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
सिकतासेतुः  ______
अभ्यासः | Q 6. (ग) | Page 68

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______
अभ्यासः | Q 6. (घ) | Page 68

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______
अभ्यासः | Q 6. (ङ) | Page 68

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 विद्यायाः अभ्यासः ______

उदाहरणमनुसत्य अधोलिखितानां समस्तपदाना विग्रह कुरुत –

अभ्यासः | Q 6. (अ) (क) | Page 68

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलप्रवाह ______
अभ्यासः | Q 6. (अ) (ख) | Page 68

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
तपश्चर्यया ______
अभ्यासः | Q 6. (अ) (ग) | Page 68

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______
अभ्यासः | Q 6. (अ) (घ) | Page 68

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
सेतुनिर्माणप्रयासः ______
अभ्यासः | Q 7. (क) (i) | Page 68

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______ (भय)
अभ्यासः | Q 7. (क) (ii) | Page 68

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______  (कोलाहल)
अभ्यासः | Q 7. (ख) (i) | Page 69

यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)

______ ______  (गृह)
अभ्यासः | Q 7. (ख) (ii) | Page 69

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)

______ ______  (पर्वत)
अभ्यासः | Q 7. (ग) (i) | Page 69

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (परिश्रम)
अभ्यासः | Q 7. (ग) (ii) | Page 69

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (अभ्यास)
अभ्यासः | Q 7. (घ) (i) | Page 69

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______  ______ ______ ______ (मास)
अभ्यासः | Q 7. (घ) (ii) | Page 69

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Solutions for 9: सिकतासेतुः

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 9 - सिकतासेतुः - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 9 - सिकतासेतुः

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 9 (सिकतासेतुः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 9 सिकतासेतुः are सिकतासेतुः.

Using NCERT Sanskrit - Shemushi Class 9 solutions सिकतासेतुः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 9, सिकतासेतुः Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×