Advertisements
Chapters

Advertisements
Solutions for Chapter 8: लौहतुला
Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Shemushi Class 9.
NCERT solutions for Sanskrit - Shemushi Class 9 8 लौहतुला अभ्यासः [Pages 59 - 61]
एकपदेन उत्तरं लिखत –
वाणिक्यपुत्रस्य किं नाम आसीत्?
तुला कैः भक्षिता आसीत्?
तुला कीदृशी आसीत्?
पुत्रः केन हतः इति जीर्णधनः वदति?
विवदमानौ तौ द्वावपि कुत्र गतौ?
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।
तत्पदं रेखाङ्कितं कुरुत यत्र –
ल्यप् प्रत्ययः नास्ति।
विहस्य
लौहसहस्रस्य
संबोध्य
आदाय
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र द्वितीया विभक्तिः नास्ति।
श्रेष्ठिनम्
स्नानोपकरणम्
सत्त्वरम्
कार्यकारणम्
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र षष्ठी विभक्तिः नास्ति।
पश्यतः
स्ववीर्यतः
श्रेष्ठिनः
सभ्यानाम्
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
श्रेष्ठ्याह =______ + आह
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = द्वौ + अपि
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
पुरुषोपार्जिता = पुरुष + ______
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = यथा + इच्छया
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
स्नानोपकरणम् = ______ + उपकरणम
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
स्नानस्य + उपकरणम् = | ______ |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______+ ______ = | गिरिगुहायाम् |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
धर्मस्य + अधिकारी = | ______ |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______ + ______ = | विभवहीनाः |
यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत
वणिक्पुत्रः | स्नानार्थम् |
लौहतुला | अयाचत् |
वृत्तान्तं | ज्ञात्वा |
श्रेष्ठिन | प्रत्यागतः |
गतः | प्रदानम् |
Solutions for 8: लौहतुला

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 8 - लौहतुला
Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 8 (लौहतुला) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shemushi Class 9 chapter 8 लौहतुला are लौहतुला.
Using NCERT Sanskrit - Shemushi Class 9 solutions लौहतुला exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 8, लौहतुला Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.