Advertisements
Advertisements
प्रश्न
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
पुरुषोपार्जिता = पुरुष + ______
उत्तर
पुरुषोपार्जिता = पुरुष + उपार्जिता
APPEARS IN
संबंधित प्रश्न
वाणिक्यपुत्रस्य किं नाम आसीत्?
तुला कीदृशी आसीत्?
तुला कैः भक्षिता आसीत्?
देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।
तत्पदं रेखाङ्कितं कुरुत यत्र –
ल्यप् प्रत्ययः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र द्वितीया विभक्तिः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र षष्ठी विभक्तिः नास्ति।
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = द्वौ + अपि
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = यथा + इच्छया
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
स्नानस्य + उपकरणम् = | ______ |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______+ ______ = | गिरिगुहायाम् |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______ + ______ = | विभवहीनाः |