मराठी

पुत्रः केन हतः इति जीर्णधनः वदति? - Sanskrit

Advertisements
Advertisements

प्रश्न

पुत्रः केन हतः इति जीर्णधनः वदति?

एका वाक्यात उत्तर

उत्तर

श्येनेन।

shaalaa.com
लौहतुला
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: लौहतुला - अभ्यासः [पृष्ठ ५९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 8 लौहतुला
अभ्यासः | Q 1. (घ) | पृष्ठ ५९

संबंधित प्रश्‍न

देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?


स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?


जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?


स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?


धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।


तत्पदं रेखाङ्कितं कुरुत यत्र –

ल्यप् प्रत्ययः नास्ति।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र द्वितीया विभक्तिः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

श्रेष्ठ्याह =______ + आह


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = द्वौ + अपि


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

पुरुषोपार्जिता = पुरुष + ______


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

स्नानोपकरणम् = ______ + उपकरणम


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
स्नानस्य + उपकरणम् =  ______

यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत

वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिन प्रत्यागतः
गतः प्रदानम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×