हिंदी

पुत्रः केन हतः इति जीर्णधनः वदति? - Sanskrit

Advertisements
Advertisements

प्रश्न

पुत्रः केन हतः इति जीर्णधनः वदति?

एक पंक्ति में उत्तर

उत्तर

श्येनेन।

shaalaa.com
लौहतुला
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: लौहतुला - अभ्यासः [पृष्ठ ५९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 8 लौहतुला
अभ्यासः | Q 1. (घ) | पृष्ठ ५९

संबंधित प्रश्न

वाणिक्यपुत्रस्य किं नाम आसीत्?


तुला कीदृशी आसीत्?


 तुला कैः भक्षिता आसीत्?


विवदमानौ तौ द्वावपि कुत्र गतौ?


स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?


धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।


तत्पदं रेखाङ्कितं कुरुत यत्र –

ल्यप् प्रत्ययः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

श्रेष्ठ्याह =______ + आह


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = यथा + इच्छया


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

स्नानोपकरणम् = ______ + उपकरणम


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
स्नानस्य + उपकरणम् =  ______

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______+ ______ = गिरिगुहायाम्

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______ + ______ =  विभवहीनाः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×