Advertisements
Advertisements
प्रश्न
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
श्रेष्ठ्याह =______ + आह
उत्तर
श्रेष्ठ्याह = श्रेष्ठी + आह
APPEARS IN
संबंधित प्रश्न
तुला कीदृशी आसीत्?
पुत्रः केन हतः इति जीर्णधनः वदति?
विवदमानौ तौ द्वावपि कुत्र गतौ?
स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।
तत्पदं रेखाङ्कितं कुरुत यत्र –
ल्यप् प्रत्ययः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र द्वितीया विभक्तिः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र षष्ठी विभक्तिः नास्ति।
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = यथा + इच्छया
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______ + ______ = | विभवहीनाः |
यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत
वणिक्पुत्रः | स्नानार्थम् |
लौहतुला | अयाचत् |
वृत्तान्तं | ज्ञात्वा |
श्रेष्ठिन | प्रत्यागतः |
गतः | प्रदानम् |