हिंदी

यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत वणिक्पुत्रः स्नानार्थम् लौहतुला अयाचत् वृत्तान्तं ज्ञात्वा श्रेष्ठिन प्रत्यागतः गतः प्रदानम् - Sanskrit

Advertisements
Advertisements

प्रश्न

यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत

वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिन प्रत्यागतः
गतः प्रदानम्
एक शब्द/वाक्यांश उत्तर

उत्तर

एकदा जीर्णधनः नाम वणिक्पुत्रः धनोपार्जनाम देशान्तरं गन्तुम् अचिन्तयत्। तस्य गृहे एका ‘लौहतुला’ आसीत्। वणिक्पत्रः लौहतलाम् श्रेष्ठिनः गृहे रक्षित्वा सः देशान्तरं अस्थितः। देशान्तरं भ्रान्त्वा पुन: स्वपुरम् प्रत्यागत्य सः तुलामयाचत्। सः श्रेष्ठी अयाचत् -“तुला तु मूषके: भक्षिता।” ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह स्नानार्थ गतः। स्नात्वा सः श्रेष्ठिपुत्रं गिरिगुहायां प्रक्षिप्य, तद्द्वारं च बृहच्छिलया आच्छाद्य गृहम् आगतः। ततः सः वणिक् श्रेष्ठिनं स्वपुत्रविषये अपृच्छत्। वणिक् उवाच-“नदीतटात् सः श्येनेन हृतः” इति। सः शीघ्रमाह-“श्येन: बालं हर्तुं न शक्नोति अत: समर्पय में सुतम्। जीर्णधनः अवदत् यत्र लौहसहस्रस्य तुला मूषकाः खादन्ति तत्र बालकः श्येनेन हरेत्।” एवं विवदमानौ तौ राजकुलं गतौ। सर्व वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तुला-शिशु-प्रदानेन तौ द्वौ सन्तोषितौ।

shaalaa.com
लौहतुला
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: लौहतुला - अभ्यासः [पृष्ठ ६१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 8 लौहतुला
अभ्यासः | Q 7. (अ) | पृष्ठ ६१

संबंधित प्रश्न

वाणिक्यपुत्रस्य किं नाम आसीत्?


तुला कीदृशी आसीत्?


 तुला कैः भक्षिता आसीत्?


विवदमानौ तौ द्वावपि कुत्र गतौ?


देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?


स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?


जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र षष्ठी विभक्तिः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

पुरुषोपार्जिता = पुरुष + ______


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
स्नानस्य + उपकरणम् =  ______

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______+ ______ = गिरिगुहायाम्

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
 धर्मस्य + अधिकारी = ______

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______ + ______ =  विभवहीनाः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×