Advertisements
Advertisements
Question
यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत
वणिक्पुत्रः | स्नानार्थम् |
लौहतुला | अयाचत् |
वृत्तान्तं | ज्ञात्वा |
श्रेष्ठिन | प्रत्यागतः |
गतः | प्रदानम् |
Solution
एकदा जीर्णधनः नाम वणिक्पुत्रः धनोपार्जनाम देशान्तरं गन्तुम् अचिन्तयत्। तस्य गृहे एका ‘लौहतुला’ आसीत्। वणिक्पत्रः लौहतलाम् श्रेष्ठिनः गृहे रक्षित्वा सः देशान्तरं अस्थितः। देशान्तरं भ्रान्त्वा पुन: स्वपुरम् प्रत्यागत्य सः तुलामयाचत्। सः श्रेष्ठी अयाचत् -“तुला तु मूषके: भक्षिता।” ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह स्नानार्थ गतः। स्नात्वा सः श्रेष्ठिपुत्रं गिरिगुहायां प्रक्षिप्य, तद्द्वारं च बृहच्छिलया आच्छाद्य गृहम् आगतः। ततः सः वणिक् श्रेष्ठिनं स्वपुत्रविषये अपृच्छत्। वणिक् उवाच-“नदीतटात् सः श्येनेन हृतः” इति। सः शीघ्रमाह-“श्येन: बालं हर्तुं न शक्नोति अत: समर्पय में सुतम्। जीर्णधनः अवदत् यत्र लौहसहस्रस्य तुला मूषकाः खादन्ति तत्र बालकः श्येनेन हरेत्।” एवं विवदमानौ तौ राजकुलं गतौ। सर्व वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तुला-शिशु-प्रदानेन तौ द्वौ सन्तोषितौ।
APPEARS IN
RELATED QUESTIONS
वाणिक्यपुत्रस्य किं नाम आसीत्?
तुला कैः भक्षिता आसीत्?
विवदमानौ तौ द्वावपि कुत्र गतौ?
धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।
तत्पदं रेखाङ्कितं कुरुत यत्र –
ल्यप् प्रत्ययः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र द्वितीया विभक्तिः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र षष्ठी विभक्तिः नास्ति।
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
श्रेष्ठ्याह =______ + आह
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = द्वौ + अपि
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
पुरुषोपार्जिता = पुरुष + ______
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = यथा + इच्छया
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
स्नानोपकरणम् = ______ + उपकरणम
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
स्नानस्य + उपकरणम् = | ______ |