English

समस्तपदं विग्रहं वा लिखत – विग्रहः समस्तपदम् ______ + ______ = विभवहीनाः - Sanskrit

Advertisements
Advertisements

Question

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______ + ______ =  विभवहीनाः
Fill in the Blanks

Solution

विग्रहः समस्तपदम्
विभवेन + हीना विभवहीनाः
shaalaa.com
लौहतुला
  Is there an error in this question or solution?
Chapter 8: लौहतुला - अभ्यासः [Page 61]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 8 लौहतुला
अभ्यासः | Q 7. (घ) | Page 61

RELATED QUESTIONS

तुला कीदृशी आसीत्?


पुत्रः केन हतः इति जीर्णधनः वदति?


स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।


तत्पदं रेखाङ्कितं कुरुत यत्र –

ल्यप् प्रत्ययः नास्ति।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र द्वितीया विभक्तिः नास्ति।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र षष्ठी विभक्तिः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

श्रेष्ठ्याह =______ + आह


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = द्वौ + अपि


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

पुरुषोपार्जिता = पुरुष + ______


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = यथा + इच्छया


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
 धर्मस्य + अधिकारी = ______

यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत

वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिन प्रत्यागतः
गतः प्रदानम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×