English

तत्पदं रेखाङ्कितं कुरुत यत्र – यत्र द्वितीया विभक्तिः नास्ति। - Sanskrit

Advertisements
Advertisements

Question

तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र द्वितीया विभक्तिः नास्ति।

Options

  • श्रेष्ठिनम्

  • स्नानोपकरणम्

  • सत्त्वरम्

  • कार्यकारणम्

MCQ
One Word/Term Answer

Solution

सत्वरम्।

shaalaa.com
लौहतुला
  Is there an error in this question or solution?
Chapter 8: लौहतुला - अभ्यासः [Page 60]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 8 लौहतुला
अभ्यासः | Q 5. (ख) | Page 60

RELATED QUESTIONS

तुला कीदृशी आसीत्?


 तुला कैः भक्षिता आसीत्?


पुत्रः केन हतः इति जीर्णधनः वदति?


विवदमानौ तौ द्वावपि कुत्र गतौ?


देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?


जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र षष्ठी विभक्तिः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = द्वौ + अपि


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

स्नानोपकरणम् = ______ + उपकरणम


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
स्नानस्य + उपकरणम् =  ______

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______+ ______ = गिरिगुहायाम्

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
 धर्मस्य + अधिकारी = ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×