English

तुला कैः भक्षिता आसीत्? - Sanskrit

Advertisements
Advertisements

Question

 तुला कैः भक्षिता आसीत्?

One Word/Term Answer

Solution

मूषकैः।

shaalaa.com
लौहतुला
  Is there an error in this question or solution?
Chapter 8: लौहतुला - अभ्यासः [Page 59]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 8 लौहतुला
अभ्यासः | Q 1. (ख) | Page 59

RELATED QUESTIONS

तुला कीदृशी आसीत्?


पुत्रः केन हतः इति जीर्णधनः वदति?


विवदमानौ तौ द्वावपि कुत्र गतौ?


जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?


धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।


तत्पदं रेखाङ्कितं कुरुत यत्र –

ल्यप् प्रत्ययः नास्ति।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र षष्ठी विभक्तिः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

श्रेष्ठ्याह =______ + आह


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = द्वौ + अपि


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

पुरुषोपार्जिता = पुरुष + ______


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

स्नानोपकरणम् = ______ + उपकरणम


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
स्नानस्य + उपकरणम् =  ______

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______+ ______ = गिरिगुहायाम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×