Advertisements
Advertisements
Question
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।
Solution
यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
APPEARS IN
RELATED QUESTIONS
तुला कीदृशी आसीत्?
तुला कैः भक्षिता आसीत्?
विवदमानौ तौ द्वावपि कुत्र गतौ?
स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।
तत्पदं रेखाङ्कितं कुरुत यत्र –
ल्यप् प्रत्ययः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र षष्ठी विभक्तिः नास्ति।
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
श्रेष्ठ्याह =______ + आह
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = द्वौ + अपि
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
पुरुषोपार्जिता = पुरुष + ______
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
स्नानोपकरणम् = ______ + उपकरणम
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______+ ______ = | गिरिगुहायाम् |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______ + ______ = | विभवहीनाः |