हिंदी

अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत – यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।

रिक्त स्थान भरें

उत्तर

यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।

shaalaa.com
लौहतुला
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: लौहतुला - अभ्यासः [पृष्ठ ६०]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 8 लौहतुला
अभ्यासः | Q 4. (क) | पृष्ठ ६०

संबंधित प्रश्न

वाणिक्यपुत्रस्य किं नाम आसीत्?


विवदमानौ तौ द्वावपि कुत्र गतौ?


देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?


स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?


जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?


स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?


धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र षष्ठी विभक्तिः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = द्वौ + अपि


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = यथा + इच्छया


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

स्नानोपकरणम् = ______ + उपकरणम


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
स्नानस्य + उपकरणम् =  ______

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______+ ______ = गिरिगुहायाम्

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
 धर्मस्य + अधिकारी = ______

यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत

वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिन प्रत्यागतः
गतः प्रदानम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×