Advertisements
Advertisements
प्रश्न
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।
उत्तर
राजन्! यत्र लौहसहस्रस्य तुलाम् मूषकाः खादन्ति तत्र श्येनः बालकं हरेत् अत्र संशयः न।
APPEARS IN
संबंधित प्रश्न
वाणिक्यपुत्रस्य किं नाम आसीत्?
विवदमानौ तौ द्वावपि कुत्र गतौ?
स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र द्वितीया विभक्तिः नास्ति।
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
श्रेष्ठ्याह =______ + आह
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = यथा + इच्छया
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
स्नानोपकरणम् = ______ + उपकरणम
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______+ ______ = | गिरिगुहायाम् |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
धर्मस्य + अधिकारी = | ______ |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______ + ______ = | विभवहीनाः |