Advertisements
Advertisements
प्रश्न
स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
उत्तर
स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत्-“भोः! त्वदीया तुला मूषकैः भक्षिता” इति।
APPEARS IN
संबंधित प्रश्न
तुला कीदृशी आसीत्?
तुला कैः भक्षिता आसीत्?
विवदमानौ तौ द्वावपि कुत्र गतौ?
जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।
तत्पदं रेखाङ्कितं कुरुत यत्र –
ल्यप् प्रत्ययः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र द्वितीया विभक्तिः नास्ति।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र षष्ठी विभक्तिः नास्ति।
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
श्रेष्ठ्याह =______ + आह
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = द्वौ + अपि
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
स्नानस्य + उपकरणम् = | ______ |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______+ ______ = | गिरिगुहायाम् |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______ + ______ = | विभवहीनाः |