हिंदी

सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत – ______ = द्वौ + अपि - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = द्वौ + अपि

रिक्त स्थान भरें

उत्तर

द्वावपि  = द्वौ + अपि

shaalaa.com
लौहतुला
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: लौहतुला - अभ्यासः [पृष्ठ ६०]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 8 लौहतुला
अभ्यासः | Q 6. (ख) | पृष्ठ ६०

संबंधित प्रश्न

वाणिक्यपुत्रस्य किं नाम आसीत्?


तुला कीदृशी आसीत्?


 तुला कैः भक्षिता आसीत्?


पुत्रः केन हतः इति जीर्णधनः वदति?


देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

यत्र देशे अथवा स्थाने ______ भोगाः भुक्ताः ______ विभवहीनः यः ______ स पुरुषाधमः।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

पुरुषोपार्जिता = पुरुष + ______


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

स्नानोपकरणम् = ______ + उपकरणम


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
स्नानस्य + उपकरणम् =  ______

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______+ ______ = गिरिगुहायाम्

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______ + ______ =  विभवहीनाः

यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत

वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिन प्रत्यागतः
गतः प्रदानम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×