English

तत्पदं रेखाङ्कितं कुरुत यत्र – यत्र षष्ठी विभक्तिः नास्ति। - Sanskrit

Advertisements
Advertisements

Question

तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र षष्ठी विभक्तिः नास्ति।

Options

  • पश्यतः

  • स्ववीर्यतः

  • श्रेष्ठिनः

  • सभ्यानाम्

MCQ
One Word/Term Answer

Solution

स्ववीर्यतः।

shaalaa.com
लौहतुला
  Is there an error in this question or solution?
Chapter 8: लौहतुला - अभ्यासः [Page 60]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 8 लौहतुला
अभ्यासः | Q 5. (ग) | Page 60

RELATED QUESTIONS

 तुला कैः भक्षिता आसीत्?


पुत्रः केन हतः इति जीर्णधनः वदति?


विवदमानौ तौ द्वावपि कुत्र गतौ?


देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?


स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?


जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।


अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।


तत्पदं रेखाङ्कितं कुरुत यत्र –

ल्यप् प्रत्ययः नास्ति।


तत्पदं रेखाङ्कितं कुरुत यत्र –

यत्र द्वितीया विभक्तिः नास्ति।


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

श्रेष्ठ्याह =______ + आह


सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

______ = यथा + इच्छया


समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______+ ______ = गिरिगुहायाम्

समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
______ + ______ =  विभवहीनाः

यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत

वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिन प्रत्यागतः
गतः प्रदानम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×