Advertisements
Advertisements
Question
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
स्नानोपकरणम् = ______ + उपकरणम
Solution
स्नानोपकरणम् = स्नान + उपकरणम
APPEARS IN
RELATED QUESTIONS
वाणिक्यपुत्रस्य किं नाम आसीत्?
तुला कीदृशी आसीत्?
पुत्रः केन हतः इति जीर्णधनः वदति?
विवदमानौ तौ द्वावपि कुत्र गतौ?
देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
राजन्! यत्र लौहसहस्रस्य ______ मूषकाः ______ तत्र श्येनः ______ हरेत् अत्र संशयः न।
तत्पदं रेखाङ्कितं कुरुत यत्र –
यत्र द्वितीया विभक्तिः नास्ति।
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
______ = यथा + इच्छया
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
स्नानस्य + उपकरणम् = | ______ |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______+ ______ = | गिरिगुहायाम् |
समस्तपदं विग्रहं वा लिखत –
विग्रहः | समस्तपदम् |
______ + ______ = | विभवहीनाः |
यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत
वणिक्पुत्रः | स्नानार्थम् |
लौहतुला | अयाचत् |
वृत्तान्तं | ज्ञात्वा |
श्रेष्ठिन | प्रत्यागतः |
गतः | प्रदानम् |