मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 7 - प्रत्यभिज्ञानम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 7 - प्रत्यभिज्ञानम् - Shaalaa.com
Advertisements

Solutions for Chapter 7: प्रत्यभिज्ञानम्

Below listed, you can find solutions for Chapter 7 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 51 - 53]

NCERT solutions for Sanskrit - Shemushi Class 9 7 प्रत्यभिज्ञानम् अभ्यासः [Pages 51 - 53]

एकपदेन उत्तरं लिखत –

अभ्यासः | Q 1. (क) | Page 51

क: उमावेषमिवाश्रितः भवति?

अभ्यासः | Q 1. (ख) | Page 51

कस्याः अभिभाषणकौतूहलं महत् भवति?

अभ्यासः | Q 1. (ग) | Page 51

अस्माकं कुले किमनुचितम्?

अभ्यासः | Q 1. (घ) | Page 51

कः दर्पप्रशमनं कर्तुमिच्छति?

अभ्यासः | Q 1. (ङ) | Page 51

कः अशस्त्रः आसीत्?

अभ्यासः | Q 1. (च) | Page 51

कया गोग्रहणम् अभवत्?

अभ्यासः | Q 1. (छ) | Page 51

कः ग्रहणं गतः आसीत्?

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

अभ्यासः | Q 2. (क) | Page 51

भटः कस्य ग्रहणम् अकरोत्?

अभ्यासः | Q 2. (ख) | Page 51

अभिमन्युः कथं गृहीतः आसीत्?

अभ्यासः | Q 2. (ग) | Page 51

कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?

अभ्यासः | Q 2. (घ) | Page 51

अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?

अभ्यासः | Q 2. (ङ) | Page 51

कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?

अभ्यासः | Q 3. (क) | Page 51

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।

  • विस्मयः

  • भयम्

  • जिज्ञासा

अभ्यासः | Q 3. (ख) | Page 51

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं कथं! अभिमन्यु माहम्।

  • आत्मप्रशंसा

  • स्वाभिमानः

  • दैन्यम्

अभ्यासः | Q 3. (ग) | Page 51

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?

  • लज्जा

  • क्रोधः

  • प्रसन्नता

अभ्यासः | Q 3. (घ) | Page 51

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।

  • अन्धविश्वास

  • शौर्यम्

  • उत्साह

अभ्यासः | Q 3. (ङ) | Page 52

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।

  • आत्मविश्वासः

  • निराशा

  • वाक्संयमः

अभ्यासः | Q 3. (च) | Page 52

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।

  • क्षमा

  • हर्षः

  • धैर्यम्

यथास्थान रिक्तस्थानपति कुसत –

अभ्यासः | Q 4. (क) | Page 52

खलु + एषः = ______ 

अभ्यासः | Q 4. (ख) | Page 51

 बल + ______ + अपि = बलाधिकेनापि

अभ्यासः | Q 4. (ग) | Page 51

विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्

अभ्यासः | Q 4. (घ) | Page 51

______ + एनम् = वाचालयत्वेनम्

अभ्यासः | Q 4. (ङ) | Page 51

रुष्यति + एष = ______

अभ्यासः | Q 4. (च) | Page 52

त्वमेव + एनम् = ______

अभ्यासः | Q 4. (छ) | Page 52

यातु + ______ = यात्विति

अभ्यासः | Q 4. (ज) | Page 52

______ + इति = धनञ्जयायेति 

अभ्यासः | Q 5. (क) | Page 52

अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
कथमिदानीं सावज्ञमिव मां हस्यते ______ ______
अभ्यासः | Q 5. (ख) | Page 52

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______
अभ्यासः | Q 5. (ग) | Page 52

अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______
अभ्यासः | Q 5. (घ) | Page 52

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  ______ ______
अभ्यासः | Q 5. (ङ) | Page 52

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______
अभ्यासः | Q 6. (क) | Page 52

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।

अभ्यासः | Q 6. (ख) | Page 52

 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।

अभ्यासः | Q 6. (ग) | Page 52

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

कथं न माम् अभिवादयसि।

अभ्यासः | Q 6. (घ) | Page 52

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-

मम तु भुजी एवं प्रहरणम्।

अभ्यासः | Q 6. (ङ) | Page 52

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?

अभ्यासः | Q 7. (क) | Page 52

श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।

अभ्यासः | Q 7. (ख) | Page 53

श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।

अभ्यासः | Q 7. (ग) | Page 52

श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।

अभ्यासः | Q 7. (घ) | Page 53

श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।

अभ्यासः | Q 7. (अ) (क) | Page 53

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______
अभ्यासः | Q 7. (अ) (ख) | Page 53

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
विभाति ______
अभ्यासः | Q 7. (अ) (ग) | Page 53

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
अभिभाषय ______
अभ्यासः | Q 7. (अ) (घ) | Page 53

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______
अभ्यासः | Q 7. (अ) (ङ) | Page 53

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-

पदानि उपसर्गः
उत्सिक्तः ______
अभ्यासः | Q 7. (अ) (च) | Page 53

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रहरन्ति ______
अभ्यासः | Q 7. (अ) (ज) | Page 53

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उपसर्पतु ______
अभ्यासः | Q 7. (अ) (ज) | Page 53

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______
अभ्यासः | Q 7. (अ) (झ) | Page 53

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रणमति ______

Solutions for 7: प्रत्यभिज्ञानम्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 7 - प्रत्यभिज्ञानम् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 7 - प्रत्यभिज्ञानम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 7 (प्रत्यभिज्ञानम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 7 प्रत्यभिज्ञानम् are प्रत्यभिज्ञानम्.

Using NCERT Sanskrit - Shemushi Class 9 solutions प्रत्यभिज्ञानम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 7, प्रत्यभिज्ञानम् Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×