Advertisements
Advertisements
प्रश्न
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
उत्तर
पार्थं पितरम् मातुलं जनार्दनं च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
APPEARS IN
संबंधित प्रश्न
क: उमावेषमिवाश्रितः भवति?
कस्याः अभिभाषणकौतूहलं महत् भवति?
कः दर्पप्रशमनं कर्तुमिच्छति?
कः ग्रहणं गतः आसीत्?
अभिमन्युः कथं गृहीतः आसीत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?
खलु + एषः = ______
______ + एनम् = वाचालयत्वेनम्
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
अशस्त्रेणेत्यभिधीयताम् | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पूज्यतमस्य क्रियतां पूजा | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पुत्र! कोऽयं मध्यमो नाम | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
वाचालयतु एनम् आर्य:।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
कथं न माम् अभिवादयसि।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
मम तु भुजी एवं प्रहरणम्।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
अभिभाषय | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रणमति | ______ |