Advertisements
Advertisements
प्रश्न
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
मम तु भुजी एवं प्रहरणम्।
उत्तर
भीमसेनाय ।
APPEARS IN
संबंधित प्रश्न
कया गोग्रहणम् अभवत्?
कः ग्रहणं गतः आसीत्?
भटः कस्य ग्रहणम् अकरोत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं कथं! अभिमन्यु माहम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
रुष्यति + एष = ______
यातु + ______ = यात्विति
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
कथमिदानीं सावज्ञमिव मां हस्यते | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
अशस्त्रेणेत्यभिधीयताम् | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पूज्यतमस्य क्रियतां पूजा | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पुत्र! कोऽयं मध्यमो नाम | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते | ______ | ______ |
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
विभाति | ______ |