Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
पर्याय
क्षमा
हर्षः
धैर्यम्
उत्तर
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः - हर्षः
APPEARS IN
संबंधित प्रश्न
कः ग्रहणं गतः आसीत्?
कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
अभिमन्युः कथं गृहीतः आसीत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं कथं! अभिमन्यु माहम्।
______ + इति = धनञ्जयायेति
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
कथमिदानीं सावज्ञमिव मां हस्यते | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
अशस्त्रेणेत्यभिधीयताम् | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
उद्भूताः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रहरन्ति | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
उपसर्पतु | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
परिरक्षिताः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रणमति | ______ |