Advertisements
Advertisements
प्रश्न
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
अशस्त्रेणेत्यभिधीयताम् | ______ | ______ |
उत्तर
कः | कं प्रति | |
अशस्त्रेणेत्यभिधीयताम् | अभिमन्युः | भीमार्जनौ |
APPEARS IN
संबंधित प्रश्न
कया गोग्रहणम् अभवत्?
कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं कथं! अभिमन्यु माहम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।
बल + ______ + अपि = बलाधिकेनापि
त्वमेव + एनम् = ______
यातु + ______ = यात्विति
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
वाचालयतु एनम् आर्य:।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
किमर्थं तेन पदातिना गृहीतः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
विभाति | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
अभिभाषय | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
परिरक्षिताः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रणमति | ______ |