मराठी

त्वमेव + एनम् = ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

त्वमेव + एनम् = ______

रिकाम्या जागा भरा

उत्तर

त्वमेव + एनम् = त्वमेवैनम्

shaalaa.com
प्रत्यभिज्ञानम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 4. (च) | पृष्ठ ५२

संबंधित प्रश्‍न

कः अशस्त्रः आसीत्?


अभिमन्युः कथं गृहीतः आसीत्?


कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं कथं! अभिमन्यु माहम्।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।


 बल + ______ + अपि = बलाधिकेनापि


यातु + ______ = यात्विति


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
कथमिदानीं सावज्ञमिव मां हस्यते ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______

 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

कथं न माम् अभिवादयसि।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-

पदानि उपसर्गः
उत्सिक्तः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रहरन्ति ______

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रणमति ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×