मराठी

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत – पदानि उपसर्गः प्रणमति ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रणमति ______
रिकाम्या जागा भरा

उत्तर

पदानि उपसर्गः
प्रणमति प्र
shaalaa.com
प्रत्यभिज्ञानम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 7. (अ) (झ) | पृष्ठ ५३

संबंधित प्रश्‍न

कः अशस्त्रः आसीत्?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?


अभिमन्युः कथं गृहीतः आसीत्?


कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।


खलु + एषः = ______ 


त्वमेव + एनम् = ______


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-

मम तु भुजी एवं प्रहरणम्।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
अभिभाषय ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×