मराठी

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि – अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:? - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?

एक शब्द/वाक्यांश उत्तर

उत्तर

भटाय।

shaalaa.com
प्रत्यभिज्ञानम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 6. (ङ) | पृष्ठ ५२

संबंधित प्रश्‍न

कस्याः अभिभाषणकौतूहलं महत् भवति?


अस्माकं कुले किमनुचितम्?


कः ग्रहणं गतः आसीत्?


भटः कस्य ग्रहणम् अकरोत्?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


अभिमन्युः कथं गृहीतः आसीत्?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।


खलु + एषः = ______ 


विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्


रुष्यति + एष = ______


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।


 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
अभिभाषय ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उपसर्पतु ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×