Advertisements
Advertisements
प्रश्न
कस्याः अभिभाषणकौतूहलं महत् भवति?
उत्तर
बृहन्नलायाः।
APPEARS IN
संबंधित प्रश्न
कः दर्पप्रशमनं कर्तुमिच्छति?
कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
खलु + एषः = ______
विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
किमर्थं तेन पदातिना गृहीतः।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
कथं न माम् अभिवादयसि।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
मम तु भुजी एवं प्रहरणम्।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
अभिभाषय | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रहरन्ति | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
उपसर्पतु | ______ |