Advertisements
Advertisements
प्रश्न
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
उत्तर
पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।
APPEARS IN
संबंधित प्रश्न
कः दर्पप्रशमनं कर्तुमिच्छति?
कः अशस्त्रः आसीत्?
कः ग्रहणं गतः आसीत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?
खलु + एषः = ______
बल + ______ + अपि = बलाधिकेनापि
रुष्यति + एष = ______
______ + एनम् = वाचालयत्वेनम्
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
कथमिदानीं सावज्ञमिव मां हस्यते | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
अशस्त्रेणेत्यभिधीयताम् | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पूज्यतमस्य क्रियतां पूजा | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पुत्र! कोऽयं मध्यमो नाम | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
वाचालयतु एनम् आर्य:।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
किमर्थं तेन पदातिना गृहीतः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
परिरक्षिताः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रणमति | ______ |