मराठी

अधोलिखितानि वचनानि कः कं प्रति कथयति – कः कं प्रति पुत्र! कोऽयं मध्यमो नाम ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  ______ ______
रिकाम्या जागा भरा

उत्तर

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  राजा अभिमन्युम्
shaalaa.com
प्रत्यभिज्ञानम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 5. (घ) | पृष्ठ ५२

संबंधित प्रश्‍न

कस्याः अभिभाषणकौतूहलं महत् भवति?


कया गोग्रहणम् अभवत्?


कः ग्रहणं गतः आसीत्?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।


 बल + ______ + अपि = बलाधिकेनापि


अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।


 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उपसर्पतु ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×