English

अधोलिखितानि वचनानि कः कं प्रति कथयति – कः कं प्रति पुत्र! कोऽयं मध्यमो नाम ______ ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  ______ ______
Fill in the Blanks

Solution

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  राजा अभिमन्युम्
shaalaa.com
प्रत्यभिज्ञानम्
  Is there an error in this question or solution?
Chapter 7: प्रत्यभिज्ञानम् - अभ्यासः [Page 52]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 5. (घ) | Page 52

RELATED QUESTIONS

कस्याः अभिभाषणकौतूहलं महत् भवति?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?


कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं कथं! अभिमन्यु माहम्।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।


विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्


यातु + ______ = यात्विति


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______

 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उपसर्पतु ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रणमति ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×