English

अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति? - Sanskrit

Advertisements
Advertisements

Question

अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?

One Line Answer

Solution

अभिमन्युः स्वग्रहणे अनेन आत्मानं वाञ्चितम् इवः अनुभवति यतः सः अशस्त्रः वञ्चयित्वा गृहीतः।

shaalaa.com
प्रत्यभिज्ञानम्
  Is there an error in this question or solution?
Chapter 7: प्रत्यभिज्ञानम् - अभ्यासः [Page 51]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 2. (घ) | Page 51

RELATED QUESTIONS

अस्माकं कुले किमनुचितम्?


भटः कस्य ग्रहणम् अकरोत्?


अभिमन्युः कथं गृहीतः आसीत्?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।


खलु + एषः = ______ 


रुष्यति + एष = ______


यातु + ______ = यात्विति


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
कथमिदानीं सावज्ञमिव मां हस्यते ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
अभिभाषय ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×