English

अधोलिखितवाक्येषु प्रकटितभावं चिनुत- भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।

Options

  • विस्मयः

  • भयम्

  • जिज्ञासा

MCQ
One Word/Term Answer

Solution

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि -  विस्मयः।

shaalaa.com
प्रत्यभिज्ञानम्
  Is there an error in this question or solution?
Chapter 7: प्रत्यभिज्ञानम् - अभ्यासः [Page 51]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 3. (क) | Page 51

RELATED QUESTIONS

क: उमावेषमिवाश्रितः भवति?


कस्याः अभिभाषणकौतूहलं महत् भवति?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।


खलु + एषः = ______ 


 बल + ______ + अपि = बलाधिकेनापि


त्वमेव + एनम् = ______


यातु + ______ = यात्विति


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
कथमिदानीं सावज्ञमिव मां हस्यते ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।


 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।


 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
अभिभाषय ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×