Advertisements
Advertisements
Question
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
किमर्थं तेन पदातिना गृहीतः।
Solution
भीमसेनाय।
APPEARS IN
RELATED QUESTIONS
कः दर्पप्रशमनं कर्तुमिच्छति?
कः अशस्त्रः आसीत्?
कः ग्रहणं गतः आसीत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।
खलु + एषः = ______
विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्
______ + एनम् = वाचालयत्वेनम्
त्वमेव + एनम् = ______
______ + इति = धनञ्जयायेति
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
वाचालयतु एनम् आर्य:।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
कथं न माम् अभिवादयसि।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
मम तु भुजी एवं प्रहरणम्।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
उद्भूताः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-
पदानि | उपसर्गः |
उत्सिक्तः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रहरन्ति | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
परिरक्षिताः | ______ |