English

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि – वाचालयतु एनम् आर्य:। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।

One Word/Term Answer

Solution

अभिमन्यवे।

shaalaa.com
प्रत्यभिज्ञानम्
  Is there an error in this question or solution?
Chapter 7: प्रत्यभिज्ञानम् - अभ्यासः [Page 52]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 6. (क) | Page 52

RELATED QUESTIONS

क: उमावेषमिवाश्रितः भवति?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।


खलु + एषः = ______ 


 बल + ______ + अपि = बलाधिकेनापि


विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्


रुष्यति + एष = ______


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
कथमिदानीं सावज्ञमिव मां हस्यते ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  ______ ______

 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रहरन्ति ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उपसर्पतु ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रणमति ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×