English

कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते? - Sanskrit

Advertisements
Advertisements

Question

कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?

One Line Answer

Solution

अभिमन्युः गोग्रहणं सुखान्तं मन्यते यतः अनेनैव तस्य पितरः दर्शिताः।

shaalaa.com
प्रत्यभिज्ञानम्
  Is there an error in this question or solution?
Chapter 7: प्रत्यभिज्ञानम् - अभ्यासः [Page 51]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 2. (ङ) | Page 51

RELATED QUESTIONS

अभिमन्युः कथं गृहीतः आसीत्?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।


रुष्यति + एष = ______


______ + एनम् = वाचालयत्वेनम्


त्वमेव + एनम् = ______


यातु + ______ = यात्विति


अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______

श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-

पदानि उपसर्गः
उत्सिक्तः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रहरन्ति ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रणमति ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×