Advertisements
Advertisements
Question
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
Options
क्षमा
हर्षः
धैर्यम्
Solution
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः - हर्षः
APPEARS IN
RELATED QUESTIONS
क: उमावेषमिवाश्रितः भवति?
अस्माकं कुले किमनुचितम्?
कः दर्पप्रशमनं कर्तुमिच्छति?
कः अशस्त्रः आसीत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।
विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्
______ + एनम् = वाचालयत्वेनम्
त्वमेव + एनम् = ______
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
वाचालयतु एनम् आर्य:।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
किमर्थं तेन पदातिना गृहीतः।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
कथं न माम् अभिवादयसि।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
मम तु भुजी एवं प्रहरणम्।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
उद्भूताः | ______ |