मराठी

अधोलिखितवाक्येषु प्रकटितभावं चिनुत- भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।

पर्याय

  • विस्मयः

  • भयम्

  • जिज्ञासा

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि -  विस्मयः।

shaalaa.com
प्रत्यभिज्ञानम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 3. (क) | पृष्ठ ५१

संबंधित प्रश्‍न

कः अशस्त्रः आसीत्?


अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?


अभिमन्युः कथं गृहीतः आसीत्?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।


 बल + ______ + अपि = बलाधिकेनापि


विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्


रुष्यति + एष = ______


______ + एनम् = वाचालयत्वेनम्


अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  ______ ______

 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

कथं न माम् अभिवादयसि।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
अभिभाषय ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×